ध्यानम्

From Wikipedia, the free encyclopedia

ध्यानम्
Remove ads

गङ्गाप्रवाहवत् तैलधारावद्वा अविच्छिन्नरुपेण ध्वेयवस्तुनि चित्तस्य संयोगः स्थिरो भावः ध्यानम् । धारणा विच्छिन्नरुपेण विभिन्नेषु देशेषु भवति, ध्यानन्तु अविच्छिन्नरुपेण भवति ।

Thumb
योगशास्त्रस्य प्रणेता पतञ्जलिः
तत्र प्रत्ययैकतानता ध्यानम् । (यो. द. ३/२)

ध्यानं-ध्येयज्ञानस्य कस्मिन्नपि स्थानविशेषे प्रावाहिकरुपेण अवस्थानं ध्यानम् उच्यते ।

बाह्यसम्पर्कतन्तुः

Remove ads
Loading related searches...

Wikiwand - on

Seamless Wikipedia browsing. On steroids.

Remove ads