Alternative scripts
Alternative scripts
- চতুৰঙ্গ (Assamese script)
- ᬘᬢᬸᬭᬗ᭄ᬕ (Balinese script)
- চতুরঙ্গ (Bengali script)
- 𑰓𑰝𑰲𑰨𑰒𑰿𑰐 (Bhaiksuki script)
- 𑀘𑀢𑀼𑀭𑀗𑁆𑀕 (Brahmi script)
- စတုရင်္ဂ (Burmese script)
- ચતુરઙ્ગ (Gujarati script)
- ਚਤੁਰਙ੍ਗ (Gurmukhi script)
- 𑌚𑌤𑍁𑌰𑌙𑍍𑌗 (Grantha script)
- ꦕꦠꦸꦫꦔ꧀ꦒ (Javanese script)
- 𑂒𑂞𑂳𑂩𑂑𑂹𑂏 (Kaithi script)
- ಚತುರಙ್ಗ (Kannada script)
- ចតុរង្គ (Khmer script)
- ຈຕຸຣງ຺ຄ (Lao script)
- ചതുരങ്ഗ (Malayalam script)
- ᢜᠠᢠᡠᡵᠠᢛᡤᠠ (Manchu script)
- 𑘓𑘝𑘳𑘨𑘒𑘿𑘐 (Modi script)
- ᢋᠠᢐᠤᠷᠠᢊᠺᠠ (Mongolian script)
- 𑦳𑦽𑧔𑧈𑦲𑧠𑦰 (Nandinagari script)
- 𑐔𑐟𑐸𑐬𑐒𑑂𑐐 (Newa script)
- ଚତୁରଙ୍ଗ (Odia script)
- ꢗꢡꢸꢬꢖ꣄ꢔ (Saurashtra script)
- 𑆖𑆠𑆶𑆫𑆕𑇀𑆓 (Sharada script)
- 𑖓𑖝𑖲𑖨𑖒𑖿𑖐 (Siddham script)
- චතුරඞ්ග (Sinhalese script)
- 𑩡𑩫𑩒𑩼𑩠 𑪙𑩞 (Soyombo script)
- 𑚏𑚙𑚰𑚤𑚎𑚶𑚌 (Takri script)
- சதுரங்க³ (Tamil script)
- చతురఙ్గ (Telugu script)
- จตุรงฺค (Thai script)
- ཙ་ཏུ་ར་ངྒ (Tibetan script)
- 𑒔𑒞𑒳𑒩𑒓𑓂𑒑 (Tirhuta script)
- 𑨣𑨙𑨃𑨫𑨏𑩇𑨍 (Zanabazar Square script)
Adjective
चतुरङ्ग • (cáturaṅga) stem
- having 4 limbs
c. 1500 BCE – 1000 BCE,
Ṛgveda 10.92.11:
- ते हि द्यावा॑पृथि॒वी भूरि॑रेतसा॒ नरा॒शंस॒श्चतु॑रङ्गो य॒मोऽदि॑तिः।
दे॒वस्त्वष्टा॑ द्रविणो॒दा ऋ॑भु॒क्षणः॒ प्र रो॑द॒सी म॒रुतो॒ विष्णु॑रर्हिरे॥- té hí dyā́vāpṛthivī́ bhū́riretasā nárāśáṃsaścáturaṅgo yamóʼditiḥ.
devástváṣṭā draviṇodā́ ṛbhukṣáṇaḥ prá rodasī́ marúto víṣṇurarhire. - They the heaven and earth, abounding with waters, the Narāśaṃsa rite with its four limbs, Yama, Aditi, the divine Tvaṣṭā, (Agni) the giver of wealth, the Ṛbhus, Rodasī, the Maruts, and Viṣṇu are worshipped by us.
- (with बल (bala, “an army”)) comprising (4 parts, viz.) elephants, chariots, cavalry, and infantry (MBh. III, 790, R. II, 51, 7)
Declension
More information singular, dual ...
Masculine a-stem declension of चतुरङ्ग
|
singular |
dual |
plural |
nominative |
चतुरङ्गः (cáturaṅgaḥ) |
चतुरङ्गौ (cáturaṅgau) चतुरङ्गा¹ (cáturaṅgā¹) |
चतुरङ्गाः (cáturaṅgāḥ) चतुरङ्गासः¹ (cáturaṅgāsaḥ¹) |
accusative |
चतुरङ्गम् (cáturaṅgam) |
चतुरङ्गौ (cáturaṅgau) चतुरङ्गा¹ (cáturaṅgā¹) |
चतुरङ्गान् (cáturaṅgān) |
instrumental |
चतुरङ्गेण (cáturaṅgeṇa) |
चतुरङ्गाभ्याम् (cáturaṅgābhyām) |
चतुरङ्गैः (cáturaṅgaiḥ) चतुरङ्गेभिः¹ (cáturaṅgebhiḥ¹) |
dative |
चतुरङ्गाय (cáturaṅgāya) |
चतुरङ्गाभ्याम् (cáturaṅgābhyām) |
चतुरङ्गेभ्यः (cáturaṅgebhyaḥ) |
ablative |
चतुरङ्गात् (cáturaṅgāt) |
चतुरङ्गाभ्याम् (cáturaṅgābhyām) |
चतुरङ्गेभ्यः (cáturaṅgebhyaḥ) |
genitive |
चतुरङ्गस्य (cáturaṅgasya) |
चतुरङ्गयोः (cáturaṅgayoḥ) |
चतुरङ्गाणाम् (cáturaṅgāṇām) |
locative |
चतुरङ्गे (cáturaṅge) |
चतुरङ्गयोः (cáturaṅgayoḥ) |
चतुरङ्गेषु (cáturaṅgeṣu) |
vocative |
चतुरङ्ग (cáturaṅga) |
चतुरङ्गौ (cáturaṅgau) चतुरङ्गा¹ (cáturaṅgā¹) |
चतुरङ्गाः (cáturaṅgāḥ) चतुरङ्गासः¹ (cáturaṅgāsaḥ¹) |
Close
More information singular, dual ...
Feminine ā-stem declension of चतुरङ्गा
|
singular |
dual |
plural |
nominative |
चतुरङ्गा (cáturaṅgā) |
चतुरङ्गे (cáturaṅge) |
चतुरङ्गाः (cáturaṅgāḥ) |
accusative |
चतुरङ्गाम् (cáturaṅgām) |
चतुरङ्गे (cáturaṅge) |
चतुरङ्गाः (cáturaṅgāḥ) |
instrumental |
चतुरङ्गया (cáturaṅgayā) चतुरङ्गा¹ (cáturaṅgā¹) |
चतुरङ्गाभ्याम् (cáturaṅgābhyām) |
चतुरङ्गाभिः (cáturaṅgābhiḥ) |
dative |
चतुरङ्गायै (cáturaṅgāyai) |
चतुरङ्गाभ्याम् (cáturaṅgābhyām) |
चतुरङ्गाभ्यः (cáturaṅgābhyaḥ) |
ablative |
चतुरङ्गायाः (cáturaṅgāyāḥ) चतुरङ्गायै² (cáturaṅgāyai²) |
चतुरङ्गाभ्याम् (cáturaṅgābhyām) |
चतुरङ्गाभ्यः (cáturaṅgābhyaḥ) |
genitive |
चतुरङ्गायाः (cáturaṅgāyāḥ) चतुरङ्गायै² (cáturaṅgāyai²) |
चतुरङ्गयोः (cáturaṅgayoḥ) |
चतुरङ्गाणाम् (cáturaṅgāṇām) |
locative |
चतुरङ्गायाम् (cáturaṅgāyām) |
चतुरङ्गयोः (cáturaṅgayoḥ) |
चतुरङ्गासु (cáturaṅgāsu) |
vocative |
चतुरङ्गे (cáturaṅge) |
चतुरङ्गे (cáturaṅge) |
चतुरङ्गाः (cáturaṅgāḥ) |
Close
More information singular, dual ...
Neuter a-stem declension of चतुरङ्ग
|
singular |
dual |
plural |
nominative |
चतुरङ्गम् (cáturaṅgam) |
चतुरङ्गे (cáturaṅge) |
चतुरङ्गाणि (cáturaṅgāṇi) चतुरङ्गा¹ (cáturaṅgā¹) |
accusative |
चतुरङ्गम् (cáturaṅgam) |
चतुरङ्गे (cáturaṅge) |
चतुरङ्गाणि (cáturaṅgāṇi) चतुरङ्गा¹ (cáturaṅgā¹) |
instrumental |
चतुरङ्गेण (cáturaṅgeṇa) |
चतुरङ्गाभ्याम् (cáturaṅgābhyām) |
चतुरङ्गैः (cáturaṅgaiḥ) चतुरङ्गेभिः¹ (cáturaṅgebhiḥ¹) |
dative |
चतुरङ्गाय (cáturaṅgāya) |
चतुरङ्गाभ्याम् (cáturaṅgābhyām) |
चतुरङ्गेभ्यः (cáturaṅgebhyaḥ) |
ablative |
चतुरङ्गात् (cáturaṅgāt) |
चतुरङ्गाभ्याम् (cáturaṅgābhyām) |
चतुरङ्गेभ्यः (cáturaṅgebhyaḥ) |
genitive |
चतुरङ्गस्य (cáturaṅgasya) |
चतुरङ्गयोः (cáturaṅgayoḥ) |
चतुरङ्गाणाम् (cáturaṅgāṇām) |
locative |
चतुरङ्गे (cáturaṅge) |
चतुरङ्गयोः (cáturaṅgayoḥ) |
चतुरङ्गेषु (cáturaṅgeṣu) |
vocative |
चतुरङ्ग (cáturaṅga) |
चतुरङ्गे (cáturaṅge) |
चतुरङ्गाणि (cáturaṅgāṇi) चतुरङ्गा¹ (cáturaṅgā¹) |
Close
Noun
चतुरङ्ग • (cáturaṅga) stem, m
- Cucumis utilissimus
- name of a son of रोमपाद (romapāda) or लोमपाद (lomapāda) (Hariv. 1697 f., BhP. IX, 23, 10)
- (scil. बल (bala)) = चतुरङ्गबल (cátur-aṅga-bala) (AV., Pariś. ??, MBh. IX, 446)
- (chess) a kind of chess (played by 4 parties) (Tithyād.)
Declension
More information singular, dual ...
Masculine a-stem declension of चतुरङ्ग
|
singular |
dual |
plural |
nominative |
चतुरङ्गः (cáturaṅgaḥ) |
चतुरङ्गौ (cáturaṅgau) चतुरङ्गा¹ (cáturaṅgā¹) |
चतुरङ्गाः (cáturaṅgāḥ) चतुरङ्गासः¹ (cáturaṅgāsaḥ¹) |
accusative |
चतुरङ्गम् (cáturaṅgam) |
चतुरङ्गौ (cáturaṅgau) चतुरङ्गा¹ (cáturaṅgā¹) |
चतुरङ्गान् (cáturaṅgān) |
instrumental |
चतुरङ्गेण (cáturaṅgeṇa) |
चतुरङ्गाभ्याम् (cáturaṅgābhyām) |
चतुरङ्गैः (cáturaṅgaiḥ) चतुरङ्गेभिः¹ (cáturaṅgebhiḥ¹) |
dative |
चतुरङ्गाय (cáturaṅgāya) |
चतुरङ्गाभ्याम् (cáturaṅgābhyām) |
चतुरङ्गेभ्यः (cáturaṅgebhyaḥ) |
ablative |
चतुरङ्गात् (cáturaṅgāt) |
चतुरङ्गाभ्याम् (cáturaṅgābhyām) |
चतुरङ्गेभ्यः (cáturaṅgebhyaḥ) |
genitive |
चतुरङ्गस्य (cáturaṅgasya) |
चतुरङ्गयोः (cáturaṅgayoḥ) |
चतुरङ्गाणाम् (cáturaṅgāṇām) |
locative |
चतुरङ्गे (cáturaṅge) |
चतुरङ्गयोः (cáturaṅgayoḥ) |
चतुरङ्गेषु (cáturaṅgeṣu) |
vocative |
चतुरङ्ग (cáturaṅga) |
चतुरङ्गौ (cáturaṅgau) चतुरङ्गा¹ (cáturaṅgā¹) |
चतुरङ्गाः (cáturaṅgāḥ) चतुरङ्गासः¹ (cáturaṅgāsaḥ¹) |
Close
Descendants
- → Kannada: ಚದುರಂಗ (caduraṅga)
- → Malayalam: ചതുരംഗം (caturaṅgaṁ)
- → Malay: catur, chator (1924-1972)
- → Middle Persian: 𐭰𐭠𐭲𐭫𐭠𐭭𐭢 (ctlng /čatrang/)
- → Classical Persian: چَتْرَنْگ (čatrang)
- → Arabic: شَطْرَنْج (šaṭranj) (see there for further descendants)
- → Mongolian: шатар (šatar)
- → Georgian: ჭადრაკი (č̣adraḳi)
- → Koine Greek: ζατρίκιον (zatríkion)
- → Greek: ζατρίκιο (zatríkio)
- → Middle Armenian: ճատրակ (čatrak), ճարտրակ (čartrak), ճատրկուց (čatrkucʻ), ճատրկոց (čatrkocʻ)
- → Armenian: ճատրակ (čatrak) (learned)
- Pali: caturaṅga
- → Tamil: சதுரங்கம் (caturaṅkam)
- → Telugu: చతురంగము (caturaṅgamu)
References
- Jacobi, Hermann (1896), “Ueber zwei ältere Erwähnungen des Schachspiels in der Sanskrit-Litteratur”, in Zeitschrift der Deutschen Morgenländischen Gesellschaft (in German), volume 50, pages 227–233
- Monier Williams (1899), “चतुरङ्ग”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 384, column 1.
- Turner, Ralph Lilley (1969–1985), “cáturaṅga”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press, page 249