Déclinaison de « हिम » |
Singulier | Duel | Pluriel |
Nominatif |
हिमः (himaḥ) masculin हिमा (himā) féminin हिमम् (himam) neutre | हिमौ (himau) masculin हिमे (hime) féminin हिमे (hime) neutre | हिमाः (himāḥ) masculin हिमा (himā) féminin हिमानि (himāni) neutre |
Vocatif |
हिम (hima) masculin हिमे (hime) féminin हिम (hima) neutre | हिमौ (himau) masculin हिमे (hime) féminin हिमे (hime) neutre | हिमाः (himāḥ) masculin हिमाः (himāḥ) féminin हिमाः (himāḥ) neutre |
Accusatif |
हिमम् (himam) masculin हिमाम् (himām) féminin हिमे (hime) neutre | हिमौ (himau) masculin हिमे (hime) féminin हिमे (hime) neutre | हिमान् (himān) masculin हिमाः (himāḥ) féminin हिमानि (himāni) neutre |
Génitif |
हिमस्य (himasya) masculin हिमायाः (himāyāḥ) féminin हिमस्य (himasya) neutre | हिमयोः (himayoḥ) masculin हिमयोः (himayoḥ) féminin हिमयोः (himayoḥ) neutre | हिमानाम् (himānām) masculin हिमानाम् (himānām) féminin हिमानाम् (himānām) neutre |
Datif |
हिमाय (himāya) masculin हिमायै (himāyai) féminin हिमाय (himāya) neutre | हिमाभ्याम् (himābhyām) masculin हिमाभ्याम् (himābhyām) féminin हिमाभ्याम् (himābhyām) neutre | हिमाभ्यः (himābhyaḥ) masculin हिमाभ्यः (himābhyaḥ) féminin हिमेभ्यः (himebhyaḥ) neutre |
Ablatif |
हिमात् (himāt) masculin हिमायाः (himāyāḥ) féminin हिमात् (himāt) neutre | हिमाभ्याम् (himābhyām) masculin हिमाभ्याम् (himābhyām) féminin हिमाभ्याम् (himābhyām) neutre | हिमेभ्यः (himebhyaḥ) masculin हिमाभ्यः (himābhyaḥ) féminin हिमेभ्यः (himebhyaḥ) neutre |
Locatif |
हिमे (hime) masculin हिमयोः (himayoḥ) féminin हिमे (hime) neutre | हिमयोः (himayoḥ) masculin हिमयोः (himayoḥ) féminin हिमयोः (himayoḥ) neutre | हिमेषु (himeṣu) masculin हिमासु (himāsu) féminin हिमेषु (himeṣu) neutre |
Instrumental |
हिमेन (himena) masculin हिमयोः (himayoḥ) féminin हिमयोः (himayoḥ) neutre | हिमाभ्याम् (himābhyām) masculin हिमाभ्याम् (himābhyām) féminin हिमाभ्याम् (himābhyām) neutre | हिमैः (himaiḥ) masculin हिमाभिः (himābhiḥ) féminin हिमैः (himaiḥ) neutre |