बीजपूरफलम्

From Wikipedia, the free encyclopedia

बीजपूरफलम्

एतत् बीजपूरफलं भारते अपि वर्धमानः कश्चन फलविशेषः । एतत् बीजपूरफलम् अपि सस्यजन्यः आहारपदार्थः । इदं बीजपूरफलम् आङ्ग्लभाषायां Guava इति उच्यते । एतत् बीजपूरफलम् अकृष्टपच्यम् अपि । बीजपूरफलं देवानां नैवेद्यार्थम् अपि उपयुज्यते । एतत् बीजपूरफलम् अपि बहुविधं भवति ।

Thumb
बीजपूरपुष्पम्
Thumb
बीजपूरपर्णम्
Thumb
पूर्णं, कर्तितं च बीजपूरफलम्
Thumb
बीजपूरफलस्य कश्चन प्रभेदः
Thumb
रक्तवर्णीयानि बीजपूरफलानि
Thumb
विक्रयणार्थं संस्थापितानि बीजपूरफलानि
Thumb
रक्तवर्णीयस्य बीजपूरस्य सस्यम्
Thumb
शाखाग्रे लम्बमानं बीजपूरफलम्
Thumb
बीजपूरवृक्षः

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.