महाराष्ट्रे किञ्चन मण्डलम् अस्ति कोल्हापुरमण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति कोल्हापुरम्। २०११ तमस्य वर्षस्य जनगणतेः अनुसारं कोल्हापुरस्य जनसङ्ख्या ३८,७६,००१ । अत्रत्या मुख्यभाषा मराठी । कोल्हापुरस्य पादरक्षा, लवङ्गं, मरीचं, गुढः च प्रसिद्धाः । पञ्चगङ्गानद्याः तीरे विद्यमानः महालक्ष्मीदेवालयः प्रसिद्धः ।

त्वरिततथ्यानि Kolhapur कोल्हापुर, Country ...
Kolhapur

कोल्हापुर
नगरम्
Thumb
नूतनप्रासादः, कोल्हापुर
Country  India
State Maharashtra
District Kolhapur
Government
  Type Municipal Corporation
  Mayor तृप्ति माल्वि
Area
  Total ६६.८२ km
Elevation
५४५.६ m
Population
 (2011)
  Total ५,४९,२८३
  Density ८,२००/km
Demonym(s) Kolhapurkar
Languages
  Official मराठी
Time zone UTC+5:30 (IST)
PIN
416002,416005.
Telephone code 0231
Vehicle registration MH-09
Website Official Site
पिदधातु

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.