अङ्गुली

From Wikipedia, the free encyclopedia

अङ्गुली
Remove ads

एषा अङ्गुली शरीरस्य किञ्चन अङ्गम् अस्ति । एषा अङ्गुली द्विधा विभज्यते । पादाङ्गुल्यः हस्ताङ्गुल्यः चेति । प्राणिनां सर्वेषाम् अपि अङ्गुल्यः भवन्ति एव । मनुष्याणां प्रायः विंशतिः अङ्गुल्यः भवन्ति । प्रतिहस्तं प्रतिपादं च पञ्च अङ्गुल्यः भवन्ति । कुत्रचित् केषाञ्चन अपवादरूपेण हस्ते वा पादे वा द्वित्राः अधिकाः अपि अङ्गुल्यः भवन्ति । एषा अङ्गुली आङ्ग्लभाषायां Finger इति उच्यते, कन्नडभाषायां च "बेरळु" इति । मानवाः अङ्गुलीषु अङ्गुलीयकम् अपि धरन्ति ।

त्वरिततथ्यानि Finger, ल्याटिन् ...
Thumb
वामपादस्य अङ्गुल्यः
Thumb
दक्षिणपादस्य अङ्गुल्यः
Remove ads

सम्बद्धाः लेखाः


बाह्यसम्पर्कतन्तुः

Loading related searches...

Wikiwand - on

Seamless Wikipedia browsing. On steroids.

Remove ads