गोदावरीनदी
From Wikipedia, the free encyclopedia
Remove ads
Remove ads
उपनद्यः
पूर्णा प्रणहिता इन्द्रवती शबरीनदी प्रवरा मञ्जिरा पेड्डावगु मनैर् किन्नेसरी च। सा राजमण्ड्रेः समीपे बङ्गालोपसागरेन मिलति ।
गोदावरी दक्षिणभारतस्य प्रमुखा नदी। सा दक्षिणगङ्गा इत्यपि प्रसिद्धा। इयं महाराष्ट्रस्य नासिकमण्डले त्रयम्बकेश्वरे उद्भ्वति। सप्तपवित्रनदीषु अन्यतमा गोदावरी भारतस्य पश्चिमभागात् पूर्वाभिमुखं प्रवह्य अनन्तरं दक्षिणाभिमुखं प्रवहति । एतस्याः दक्षिणगङ्गा इत्यपि अपरं नाम । भारतस्य प्रमुखनदीषु अन्यतमायाः एतस्याः दैर्घ्यं १४६५ कि.मी.यावत् अस्ति । गङ्गायाः अनन्तरं भारतस्य द्वितीया दीर्घा नदी, दक्षिणभारतस्य दीर्घतमा नदी अस्ति । । पाण्डीचेरीसमीपे याणम् इत्यत्र तथा आन्ध्रप्रदेशस्य पूर्वगोदावरीमण्डले अन्तर्वेदी इत्यत्र बङ्गालोपसागरेण मिलति । एषा बसरा (आदिलाबादमण्डलम्) इत्यत्र आन्ध्रप्रदेशं प्रविशति । अत्र एव प्रसिद्धं ज्ञानसरस्वत्याः मन्दिरम् अस्ति । भारते द्वितीयं सरस्वत्याः मन्दिरम् एतत् । आन्ध्रप्रदेशस्य तेलङ्गाणाप्रदेशमार्गेन गमनसमये धर्मपुरी इति कश्चन लघुग्रामः लभ्यते । अत्र अनेकानि मन्दिराणि सन्ति ।While passing through telangana region of
नासिकनगरस्य अनन्तरं गोदावरीनद्याः तीरे द्वितीयं महानगरं नामराजमण्ड्री . राजमण्ड्र्यां गोदावरीनद्याः अत्यन्तं विशालं पात्रम् अस्ति । तन्नाम नद्याः अपरं तीरं ५ कि.मी.दूरे कोव्वूरुनगरे भवति । १९६४ तः -१९६९ पर्यन्तस्य पञ्चवार्षिकयोजनायां निर्मितः श्रीरामसागरप्रकल्पः आदिलाबादमण्डलस्य निझामाबादमण्डलस्य करीमनगरमण्डलस्य वरङ्गलमण्डलस्य च जलापेक्षां पूरयति ।
Remove ads
नद्याः तीरे विद्यमानानि प्रमुखनगराणि
Wikiwand - on
Seamless Wikipedia browsing. On steroids.
Remove ads