热门问题
时间线
聊天
视角
唯真理得胜
印度國家格言 来自维基百科,自由的百科全书
Remove ads
唯有真理得胜(梵语:सत्यमेव जयते satyam-eva jayate)是印度国家底部的格言。1950年1月26日印度独立后,它被采纳作为印度国家格言。
![]() |

原文
- 天城体书写形式
सत्यमेव जयते नानृतं सत्येन पन्था विततो देवयानः ।
येनाक्रमन्त्यृषयो ह्याप्तकामा यत्र तत् सत्यस्य परमं निधानम् ॥
- 拉丁文转写
satyameva jayate nānṛtaṃ
satyena panthā vitato devayānaḥ
yenākramantyṛṣayo hyāptakāmā
yatra tat satyasya paramaṃ nidhānam[1]
延伸阅读
参考
Wikiwand - on
Seamless Wikipedia browsing. On steroids.
Remove ads