热门问题
时间线
聊天
视角

भाषा

来自维基词典,自由的词典

Remove ads

博傑普爾語

詞源

借自梵語 भाषा (bhāṣā)

名詞

भाषा (bhāṣāf (凱提文 𑂦𑂰𑂭𑂰)

  1. 語言
    भोजपुरी भाषाbhojapurī bhāṣā博傑普爾語

印地語

印地語維基百科有一篇文章關於:
維基百科 hi

詞源

< 梵語 भाषा (bhāṣā)

發音

名詞

भाषा (bhāṣāf (烏爾都語寫法 بھاشا)

  1. 語言,語
  2. 話語,發言
  3. 方言

近義詞

馬拉地語

詞源

< 梵語 भाषा (bhāṣā)

名詞

भाषा (bhāṣāf

  1. 語言

派生詞

  • जन्मभाषा (janmabhāṣā)
  • देवभाषा (devbhāṣā)
  • बालभाषा (bālbhāṣā)
  • संस्कृत भाषा (sauskrut bhāṣā)

梵語

詞源

< 動詞詞根 √bhāṣ 說,講

名詞

n. भाषा (bhāṣā) (f

  1. 話,語,語言;尤指口語,與吠陀梵語或(後期)梵語相對
  2. (古印度相對於梵語而言的)方言
  3. 描述,定義
  4. 〉控訴,控告,指控


更多資訊 भाषा 的陰性 ā-詞幹變格, 單數 ...

複合詞

  • भाषाकुमुदमञ्जरी (bhāṣākumudamañjarī) (bhāṣā-kumuda-mañjarī)
  • भाषाकौमुदी (bhāṣākaumudī) (bhāṣā-kaumudī)
  • भाषाचित्रक (bhāṣācitraka) (bhāṣā-citraka)
  • भाषाज्ञ (bhāṣājña) (bhāṣā-jña)
  • भाषानुशासन (bhāṣānuśāsana) (bhāṣā-nuśāsana)
  • भाषान्तर (bhāṣāntara) (bhāṣā-ntara)
  • भाषापरिच्छेद (bhāṣāpariccheda) (bhāṣā-pariccheda)
  • भाषापाद (bhāṣāpāda) (bhāṣā-pāda)
  • भाषाप्रकाशिका (bhāṣāprakāśikā) (bhāṣā-prakāśikā)
  • भाषामञ्जरी (bhāṣāmañjarī) (bhāṣā-mañjarī)
  • भाषारत्न (bhāṣāratna) (bhāṣā-ratna)
  • भाषार्णव (bhāṣārṇava) (bhāṣā-rṇava)
  • भाषालीलावती (bhāṣālīlāvatī) (bhāṣā-līlāvatī)
  • भाषाविवृतिगीता (bhāṣāvivṛtigītā) (bhāṣā-vivṛti-gītā)
  • भाषावृत्ति (bhāṣāvṛtti) (bhāṣā-vṛtti)
  • भाषावृत्त्यर्थवृत्ति (bhāṣāvṛttyarthavṛtti) (bhāṣā-vṛtty-artha-vṛtti)
  • भाषासम (bhāṣāsama) (bhāṣā-sama)
  • भाषासमिति (bhāṣāsamiti) (bhāṣā-samiti)

相關詞彙

  • प्राकृत (prākṛta) (prākṛta)

派生語彙

參考

Wikiwand - on

Seamless Wikipedia browsing. On steroids.

Remove ads