गुजरातीभाषाः (गुजराती: ગુજરાતી ભાષાઓ) पाश्चात्यहिन्द-आर्यभाषाकुटुम्बः अस्ति, यस्मिन् गुजरातीभाषा तस्य समीपस्थाः ताः हिन्दभाषाः च सन्ति । ते अन्ततः शौरसेनीप्राकृतस्य वंशजाः सन्ति ।

त्वरिततथ्यानि गुजरातीभाषाः, भौगोलिकविस्तारः ...
गुजरातीभाषाः
ગુજરાતી ભાષાઓ
भौगोलिकविस्तारः गुजरात, राजस्थान, सिन्ध, महाराष्ट्र, दक्षिणभारतम्
भाषायाः श्रेणीकरणम् हिन्द-यूरोपीय
उपश्रेण्यः
पिदधातु

गुजराती-सिन्धी-भाषायाः मध्ये अनेकाः गुजरातीभाषाः सङ्क्रमणकालीनाः सन्ति । वाघरी, भीलभाषाः, वाग्दी, राजस्थानी, बागरी च मध्ये यः यथार्थसम्बन्धः, यदि कोऽपि अस्ति, सः सम्प्रति न स्पष्टीकृतः ।

अधिकसूचना भाषा, वक्तारः ...
भाषा[2] वक्तारः[3] प्रदेशः(ाः)
ऐर्१००सिन्ध
कच्छी कोली५,००,०००कच्छ सिन्ध च
गुजराती४,६८,५७,६७०गुजरात
जन्दाव्रा५,०००सिन्ध जोधपुर
पारकरी कोली२,७५,०००सिन्ध
लिसान् उद्-दावत्८,०००गुजरात ईशान्य-आफ्रिका
वसावी१२,००,०००दक्षिणगुजरात खान्देशः
वाघरी३,६६०सिन्ध
वादीयारा कोली५,४२,०००गुजरात जोधपुर च
सौराष्ट्र१,८५,०००तमिळ्नाडु, आन्ध्रप्रदेशः, कर्णाटक
पिदधातु

सम्बद्धाः लेखाः

सन्दर्भाः

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.